The Siddhānta

atha ha vāva nityāni puruṣaḥ prakṛtir ātmā kālaḥ ity evaṁ bhāllaveya-śruteḥ| karmāpy anādi vināśi cāsti na karmāvibhāgād iti cen nānāditvāt ||

nityo nityānāṁ cetanaś cetanānām eko bahūnāṁ yo vidadhāti kāmān || kaḥ īśvaraḥ?  īśvaraḥ paramaḥ kṛṣṇaḥ yathoktaḥ  'brahmaṇyo devakī-putraḥ',  'brahmaṇo hi pratiṣṭhā 'ham ' ityādi kṛṣṇa-yajur, gītāṣu yathā  'kṛṣṇastu bhagavān svayam ', 'śrīścate lakṣmīśca patnyāu' bhāgavate yajure ca tasya śaktiḥ yathā  'tasya ādyā prakṛtiḥ rādhikā nityā nirguṇā sarvālaṅkāra-śobhitā prasannā aneka-lāvaṇya-sundarī '||

vadanti tat tattva-vidas tattvaṁ yaj jñānam advayam brahmeti paramātmeti bhagavān iti śabdyate eteṣu tāratamya asti yathā ‘mahataḥ paramavyaktamavyaktātpuruṣaḥ paraḥ puruṣānna paraṃ kiṃcitsā kāṣṭhā sā parā gatiḥ’, ‘yadā paśyaḥ paśyate rukmavarṇaṁ kartāramīśaṁ puruṣaṁ brahmayonim’, ‘yan-mitraṁ paramānandaṁ pūrṇaṁ brahma sanātanam’ || nirākarasya pratiṣṭhā sākāraiva na tat vyātikrama kutrāpi dṛśyate yathā ‘rūkma varnam kartāram iśam brahmayonim’,'brahmaṇo hi pratiṣṭhā 'ham’, ‘satyasya satya’, 'eṣa stryeṣa puruṣa eṣa prakṛtireṣa ātmaiṣa brahmaiṣa loka eṣa aloko yoʼsau harirādiranādiranantoʼntaḥ paramaḥ parādviśvarūpaḥ'  ityādi|| tasya rūpasya kutra ullekhaḥ ? asti iti satyaḥ yathā ‘gūḍhaṁ paraṁ brahma manuṣya-liṅgam’, ‘tasya haitasya puruṣasya rūpam | yathā māhārajanaṃ vāsaḥ, yathā pāṇḍvāvikam, yathendragopaḥ, yathāgnyarciḥ, yathā puṇḍarīkam, yathā sakṛdvidyuttam; sakṛdvidyutteva ha vā asya śrīrbhavati ya evaṃ veda; athāta ādeśaḥ—neti neti, na hyetasmāditi netyanyatparamasti; atha nāmadheyam—satyasya satyamiti; prāṇā vai satyam, teṣāmeṣa satyam’ yathā prāptam śrī kṛṣṇa prati garbhastute ‘satya-vrataṁ satya-paraṁ tri-satyaṁ satyasya yoniṁ nihitaṁ ca satye satyasya satyam ṛta-satya-netraṁ satyātmakaṁ tvāṁ śaraṇaṁ prapannāḥ’ tasya rūpasya spaṣṭaṁ varṇanaḥ yathā śrī gopālatāpaniye—‘sat-puṇḍarīka-nayanaṁ meghābhaṁ vaidyutāmbaram |

dvi-bhujaṁ jñāna-mudrāḍhyaṁ vana-mālinam īśvaram || gopa-gopī-gavāvītaṁ sura-druma-talāśrayam |

divyālaṅkaraṇopetaṁ ratna-paṅkaja-madhya-gam || kālindī-jala-kallola-saṅgi-māruta-sevitam | cintayan cetasā kṛṣṇaṁ mukto bhavati saṁsṛteḥ ||’ yathā ṛcābhūktam ‘trīṇi padā vi cakrame viṣṇur gopā adābhyaḥ | ato dharmāṇi dhārayan ityādi||

kathaṁ tarhi sarvavyāpakatvaṁ ? ‘sarvataḥ pāṇi-pādaṁ tat sarvato ’kṣi-śiro-mukham sarvataḥ śrutimal loke sarvam āvṛtya tiṣṭhati’, ‘sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt sa bhūmiṃ viśvato vṛtvāty atiṣṭhad daśāṅgulam’, ‘eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā|

karmādhyakṣaḥ sarvabhūtādhivāsaḥ sākṣī cetā kevalo nirguṇaśca’, ‘eko devo nitya-līlānurakto

bhakta-vyāpī bhakta-hrdayāntarātmā karmādhyakṣah sarva-bhūtādi-vāsaḥ sākṣī cetāh kevalo nirguṇaś ca’, ‘īśāvāsyam idaṁ sarvaṁ’ ityādi prakāreṇa||

īśvarasya triprakāra śakti vidyate yathā dṛṣṭam  'pradhāna-kṣetrajña-patir-guṇeśaḥ ',  'parāsya śaktir-vividhaiva-śrūyate svābhāvikī jñāna-bala-kriyā ca’, ‘viṣṇu-śaktiḥ parā proktā kṣetra-jñākhyā tathāparā | avidyā-karma-saṁjñānyā tṛtīyā śaktir iṣyate’ ityādi||

brahma jīva bhedaḥ satyam ity sarva śāstre pratipāditam yathā  'pṛthag-ātmānaṁ preritaṁ ca matvā

juṣṭas tatas tenāmṛtatvam eti ', 'dvā suparṇā sayujā sakhāyā samānaṁ vṛkṣaṁ pariśaṣvajāte ' ityādi|| īśvara jīva bhedaḥ uttarasya aṇutvādi kāraṇāt yathā  'satyam jñānam anantam brahma ' evam  'nāṇuratacchruter iti cet na itarādhikārā svaśabdonmānābhyāṃ ca ' yathā  'eṣo ' ṇurātmā cetasā veditavyo ' ataeva  'utkrāntigatyāgatīnām, svātmanā cottarayoḥ ' ityādi śāstre prāptaḥ ataeva chāndogye uktam ‘atat tvam asi’ yathā sāmasamhitāyām ‘sāratvāt “sa” iti prokto jñāntvāda “ya” itīritaḥ |sarvasyeṣṭa “ityeṣa,” mānānām aṇako'ṇimā tat taṃtratvād “aitadātmyaṃ” sa satyaḥ sādhurūpataḥ “tat” tateḥ pūrṇataś “cātmā,” sādanāt “sa” itīritaḥ atatvamasi putreti ye ukto gautamena tu’||

ahaṁ brahmāsmi, ayam ātmā brahma ityādi ubhayasya svarupābheda darśayet yathā ātmāsya aṣṭaguṇa prakarane  'ātmāpahatapāpmā vijaro vimṛtyurviśoko vijighatso 'pipāsaḥ satyakāmaḥ satyasaṃkalpaḥ ' iti uktaḥ|| ata eva  'ahikuṇḍalivat ' vat  'jño 'ta eva '| tathāpy bhedaḥ yathā  'tatra niratiśayaṃ sarvajñabīja '||

ataeva īśvarajñāna hetoḥ śāstra eva mūlam yathā  'śāstra yonivat, śrutestu śabda mūlavat ' ityādi|| yataḥ  'sarve vedā yat-padam āmananti '| te brahmaniḥsvāsa yathā  'niḥsvasitametadyadṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇam vidyā upaniṣadaḥ ślokāḥ sūtrānyanuvyākhyānāni vyākhyānāni; asyaivaitāni niḥśvasitān '| śāstra prerito jīvaḥ karoti brahmajijñāsā yathā  'tam eva dhīro vijñāya prajñāṁ kurvīta brāhmaṇaḥ '| udgama viṣayaca kāraṇe te nityaḥ ataeva ca nityam yathā  'ataeva ca nityam '||

‘nāyam ātmā pravacanena labhyo na medhayā na bahunā śrutena yam evaiṣa vṛṇute tena labhyas tasyaiṣa ātmā vivṛṇute tanūṃ svām’ katham? ‘śravaṇāyāpi bahubhir yo na labhyaḥ śṛnvanto 'pi bahavo na vidyuḥ

āścaryo 'sya vaktā kuś lo 'sya labhdā āścaryo jñātā kuśalānuśiṣṭaḥ’ iti kāraṇāt| katham jñāyate tarhi? yathā śrute ‘ācāryavān puruṣo veda’ ‘tad vijñānārthaṃ sa gurum evābhigacchet samit paniḥ śrotriyaṃ brahma-niṣṭham’, ‘janana-maraṇādi-saṃsāranala-santapto dīpta-śirā jala-rāśim iva upahāra-pāniḥ śrotriyaṃ brahma-niṣṭhaṃ gurum upasṛtya tam anusarati’ ‘yasya deve parā bhaktir yathā deve tathā gurau tasyaite kathitā hy arthāḥ prakāśante mahātmanaḥ’|| tasya ca iśvarasya abhedaḥ dṛṣyate yathā ‘ācāryaṃ māṃ vijānīyān nāvamanyeta karhicit na martya-buddhyāsūyeta sarva-devamayo guruḥ’ kintu  śuddha-bhaktāḥ śrī-guro śrī śivasya ca bhagavatā saha abheda-dṛṣtiṃ-tat-priyatamatvenaiva manyante iti draṣṭavyam yathā ‘sākṣād hadritvena samasta śāstrair uktas tathā bhāvyata eva ṣaḍbhiḥ kintu prabhor yaḥ priya eva tasya vande guroḥ śrī-caraṇāravindam’||

jīvasya karma īśvaradvāra prerita  'īśvara-prerito gacchet ' tathapy uttara niṣpakṣaḥ  'vaiṣamyanaighṛṇyena na sāpekṣatvāt tathā hi darśayat ' katham?  ' na karmāvibhāgātiti cennānāditvāt '|| bhaktānāṁ tu saḥ sāpekṣa asti yathā ‘ upapadyate cābhyupalabhyate ca’ ityādi vibhiṣaṇasugrīvādi kṣetre lakṣitam||

 jīvasya udgamanāsti  'nātmā, āśruternityatvācca tābhyaḥ ' yataḥ  'yāvad ātma-bhāvitvāc ca na doṣas tad-darśanāt ' yataḥ paratantra  'parāttu tacchruteḥ ' jīvaḥ svatantrasya vibhinnāṃśaḥ  'aṁśo nānā vyapadeśād anyathā cāpi dāsa-kitavāditvam adhīyate eke ' jīva satyam satyasya aṁśa kāraṇāt|| tad-ātmāṁśa-viśeṣatvena tad-vibhinnāṁśatvena, na tu matsyādivatsvāṁśatvenety arthaḥ yataḥ  'prakāśādi-van naivaṁ paraḥ '||

jīva-īśvara sambandhaḥ prakāśa-surya vā agni-viphuliṅga vat yathā  'yathāgneḥ kṣudrā visphuliogā vyuccarantyevam evāsmādātmanaḥ ' | na jīvavatoupādhika  'anujñā-parihārau deha-sambandhāt jyotir-ādi-vat ' yathā śruteḥ  'vedāham etaṁ puruṣaṁ mahāntam āditya-varṇaṁ tamasaḥ parastāt ' iti kāraṇāt ataeva ‘na tasya pratimā asti’ ityādi labhyate atra pratimāḥ māyākṛtadeha  ityārthaḥ yataḥ ‘para-brahma-saccidānanda-rādhā-kṛṣṇayoḥ paraspara-sukhābhilāṣa-rasāsvādana iva tat saccidānandāmṛtaṁ kathyate’, ‘mahāviṣṇuṁ saccidānandalakṣanaṁ’, ‘īśvaraḥ paramaḥ kṛṣṇaḥ saccidānandavigraha’| etat saccidānandaghana rūpaṁ bhautikamādhyamena na dṛśyate yathā ‘yattadadreśyamagrāhyamagotramavarṇamacakṣuḥśrotraṃ tadapāṇipādam nityaṃ vibhuṃ sarvagataṃ susūkṣmaṃ tadavyayaṃ yadbhūtayoniṃ paripaśyanti dhīrāḥ ’ yathā jitāṁte ‘na te rūpaṁ na cākāro nāyudhāni na cāspadam tathāpi puruṣākāro bhaktānāṁ tvaṁ prakāśate’ asmāt spaṣṭaṃ bhavati yat saḥ svarūpaṃ draṣṭuṃ yogyān cinoti yathā ‘yam evaiṣa vṛṇute tena labhyas tasyaiṣa ātmā vivṛṇute tanūṃ svām’ yathā ‘apaśyaṃ gopām anipadyamānam ā ca parā ca pathibhiś carantam | sa sadhrīcīḥ sa viṣūcīr vasāna ā varīvarti bhuvaneṣv antaḥ’||

tasya padamapi guṇadṛṣṭyā tasmāt bhinnaṃ nāsti yathā ‘tad viṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ divīva cakṣur ātatam tad viprāso vipanyavo jāgṛvāṃsaḥ sam indhate viṣṇor yat paramam padam’, ‘śākṣād brahma gopālapūrīḥ’ ityādi||

 'yato imani bhutāni jāyante, janmādy yasya yataḥ ' ityādi prāptaḥ  'carācaravyapāśrayastu syāt tadvyapadeśo bhāktaḥ, tadbhāvabhāvitvāt ' iti kāraṇāt|| 'eko nārāyaṇa āsīt na brahmā na rudra ' ityādi śruteḥ nārāyaṇasya svatantratā pradarśane prāptaḥ evam sargānte  'viparyayeṇa tu kramo 'taḥ, upapadyate ca ' evam sargārambhe  'sa bhumin viśvato vṛtvā ' ca kāraṇāt yathā kāṣāyaṇaśruteḥ ‘kāla āsīt puruṣa āsīt parama āsīt tadyadāsīt tadāvṛtamāsīt tatadhīnamāsīdatha hyeka eva parama āsīdyasyaitadāsīnna hyetadāsīt’ iti||

īśvara-jagat sambandha yathā  'yathorṇanābhiḥ sṛjate gṛhṇate ca yathā pṛthivyāmoṣadhayaḥ saṃbhavanti yathā sataḥ puruṣātkeśalomāni ' satyasya pariṇāma satyaiva ata eva jagat satyam yathā ‘viśvaṃ satyaṃ vaśe viṣṇor nityameva pravāhataḥ na kvāpyanīdṛśaṃ viśvaṃ tat tat kālānusārataḥ asatyaṃ-apratiṣṭhaṃ ye jagadāhuranīśvaraṃ ta āsurāḥ svaṃ naṣṭā jagataḥ kṣayakāriṇaḥ’||

śrī viṣṇorechhāya jīvasya prakāra dvidhā yathā ‘aṇurhyera ātmāyaṃ vā ete sinītaḥ puṇyaṃ cāpuṇyañ ca '[atra √si dhātu, bandhana darśana kāraṇāt] bheda svabhāvatas tadīya[īśvarasya]-jñānābhāvāt|  'tripād-vibhūter lokās tv ', ‘pādo'sya sarvā bhūtāni tripādasyāmṛtaṃ divīti’ ityādi prāptaḥ bhagavadunmukha evam parāṅmukhasya bheda spaṣṭikarana hetoḥ tripāda nityamukta tathā ekpāda nityabaddhaḥ iti ucyate|| tayoḥ madhye bhedaḥ satyaiva tat anādyāpi vināśi yathā ghaṭa baddha ākāśaḥ andhakāraḥ avṛtatva satyaḥ kintu bhaṅganāntaraṁ tat na punar āvartate yathā  'anāvṛttiḥ śabdāt, anāvṛttiḥ śabdāt ' yataḥ  'pradīpavadāveśaḥ, tathā hi darśayat ' kāraṇāt| tadīya-jñānābhāvāc iti avidyā,  'āditya-varṇaṁ tamasaḥ parastāt ' puruṣajñāna abhāva iti avidyā andhakāraḥ|| ataeva tayor bhedaḥ avidyā karma-saṃjñanyā iti īśvarasya tṛtīyā śakti vat satyaḥ|| ādi śunyam kālaḥ iti anādi|| jīvena svapne sṛṣṭi asambhava iti sṛṣṭi vā tad karṣṇam jīve na vidyate yataḥ  'sa hi kartā ',  'janmādy yasya yataḥ ' ityādi śrute īśvara eva viṣaya, muktajīvānāṃ api tatsadṛśam na vidyate yathā  'jagadvyāpāravarjam, prakaraṇāt, asaṃnihitatvācca ' || anādibaddhasya anādikālāt prapañce āndolan viṣṇorccha kāraṇāt yathā  'anādikarmaṇā baddho jīvaḥ saṃsāramaṇḍale,vāsudevecchayā nityaṃ bhramatīti hi tadvacaḥ '||

kadācit muktajivāḥ bhautika-upādhi-svīkāre iva dṛśyante yathā muktākāśa sūryasya chāyāyāḥ adhaḥ bhavati parantu sā chāyā api prakāśaḥ eva ataevoktam  'na sāmānyādapi, upalabdheḥ, mṛtyuvat, nahi lokāpattiḥ ' yataḥ jīvaḥ svabhāvataḥ mṛtyumuktaḥ ||

baddhajīvasya tṛprakāra vṛtti vartate yathā  'jāgṛtasvapnasuṣupti ' teṣām sraṣṭā iti īśvaraiva na jīvaḥ yathā  'sandhye sṛṣñir āha hi ',  'deha-yogād vā so  'pi ',  'tad-abhāvo nāḍīṣu tac chruter ātmani ca '|| teṣu  'suṣupti ' iti ghaṭasya āṁśikabhaṅga iti ucyate|| yadi suṣupti kāle jīvah praviśyati paramātamane, tadanantaraṃ kathaṃ jāgariṣyāmaḥ?  'sa eva tu karmānusmṛti-śabda-vidhibhyaḥ ' iti kāraṇāt|| īśvara iti saṃsāra-mokṣa-sthiti-bandha-hetuḥ yathā  'parābhidhyānāttu tirohitam, tato hyasya bandhaviparyayau '||

avidyāvimukti kathaṁ bhavet ? īśvaradayāyāḥ bhaktiyoga prāptāntare tad darśane yathā  'bhakti-yogena manasi samyak praṇihite  'male apaśyat puruṣaṁ pūrṇaṁ māyāṁ ca tad-apāśrayām '
, 'te dhyāna-yogānugatā apaśyan devātma-śaktiṃ svaguṇair-nigūḍhām ' iti svarupa śaktisya bhaktyākhyā vīlāsaḥ| bhaktiḥ kim ?  'sarvopādhi-vinirmuktaṃ tat-paratvena nirmalam hṛṣīkeṇa hṛṣīkeśa-sevanaṃ bhaktir ucyate '  'sā tv asmin parama-prema-rūpā ' iti nāradiya vyākhyā| tasya evam jñānāt samparka kim ?  'anyonyāśrayatvam ity eke '| tasya anyapanthāt viśeṣatva kim ?  'svayaṁ phala-rūpeti brahma-kumāraḥ ',  'amṛta-svarūpā ca ',  'yal labdhvā pumān siddho bhavaty amṛto bhavati tṛpto bhavati ',  'kleśa-ghnī śubhadā mokṣa-laghutā-kṛt sudurlabhā sāndrānanda-viśeṣātmā śrī-kṛṣṇākarṣiṇī ca sā ', 'ahaituky avyavahitā yā bhaktiḥ puruṣottame sālokya-sārṣṭi-sāmīpya-sārūpyaikatvam apy uta dīyamānaṃ na gṛhṇanti vinā mat-sevanaṃ janāḥ sa eva bhakti-yogākhya ātyantika udāhṛtaḥ ' ityādi| tasmin jñāna mahātma kim?  'tad-vihīnaṁ jārāṇām iva '|| kathaṁ prāptavyam ?  'mukhyatas tu mahat-kṛpayaiva bhagavat-kṛpā-leśād vā ' ata eva  'tad eva sādhyatāṁ tad eva sādhyatām '|| kaḥ sādhya?  'raso vai saḥ rasaṃ hyevāyaṃ labdhvā 'nandī bhavati ' iti kṛṣnaḥ || satyakāmaḥ guṇa hetu jīvasya kṛṣṇena ākarṣṇam iti svābhāvika ataeva uktam  'nityasiddha kṛṣṇaprema' ||


ity śrī gaura pratipādita brahmānāradavyāsgauḍānandādikrama sampradāye sarvaśāstrasāra sidhhāntaḥ

Śrī Śrī Guru Gaurāṅga Jayataḥ Śrīmān Yaśasvīninandana Raṅganāthena sandṛbdha       

Comments

Popular Posts