Skip to main content

Posts

Featured

Love of Jaya Vijaya and Citraketu !

teṣāṁ caturṇām anarthānāṁ nivṛttir api pañca-vidhā | eka-deśa-vartinī bahu deśa-vartinī prāyikī pūrṇā ātyantikī ceti |  Each of the four types of anarthas have five grades of anartha-nivṛitti (nullification): limited or partial (eka-deśa-vārtinī), pervasive (bahu-deśa-vārtinī), almost complete (prāyiki), complete (pūrņa), and absolute (ātyantikī).  tatra grāmo dagdhaḥ paṭo bhagna iti nyāyenāparādhottānām anarthānāṁ nivṛttir bhajana-kriyānantaram | Thus the nullification of anarthas arising from aparādha is as follows. From the start of devotional activities (bhajana-kriyā) the nullification is partial according to the nyãya: The town burned, the cloth is Torn.  eka-deśa-vartinī niṣṭhāyām utpannāyāṁ bahula-deśa-vartinī ratāv utpadyamānāyāṁ prāyikī premnī pūrṇā śrī-bhagavat-pada-prāptāv ātyantikī || By continued practice, with the appearance of nisthã, the eradication is more pervasive. With the appearance of rati, or bhāva, the eradication is almost complete. With the appearance of

Latest Posts

Kṛṣṇastu Bhagavān Svayam